kRuShNamAlA

kRuShNamAlA
SrI nArAyaNapaMDitAcArya viracita
|| kRuShNamAlA ||
asya SrIkRuShNamAlAstOtrasya SrI nArAyaNa paMDitAcArya RuShiH |
SacyaBimanyamAnatriShTup CaMdaH | madhvArcitaH SrIrukmiNIsatyaBApatiH
rUpyapIThapatiH SrI kRuShNaparamAtmA dEvatA |
SrI kRuShNanirmalaBktiprasAdasiddhyartha kRuShNamAlApaThanAKyaM karma
kariShyE |
kRuShNAya vAsudEvAya dEvakInaMdanAya ca |
naMdagOpakumArAya gOviMdAya namO namaH ||
vRuMdArakairvaMdita AvirAsIdBOjEMdraputryAM BagavAn mukuMdaH |
sa vAsudEvO vasudEvanItO vrajaM tadA&nIyata tEna durgA || 1 ||
kaMsE yaSOdAsutayA viShaNNE BUmnA hatAyAmapi pUtanAyAm |
datvA karaM naMdati tatra naMdE cikShEpa dEvaH SakaTAkShadaityam || 2 ||
sa rauhiNeyEna nijAgrajEna SEShENa pUrvaM SiSuvad virEjE |
mAtrE svavaktrE prakaTIcakAra viSvaM tRUNAvartamapi nyagRuhNAt || 3 ||
gargastutO mRudBugaSEShadarSI mAtrA nibaddhO&rjunaBaMjanO&Lam |
vRukaistu vridAvanagaH sarAmaH sa vatsapALO BuvanOtsavO&BUt || 4 ||
vatsAsurArirbakaBit sugOpO gOgOpalakShmIkaTukALiyadhrRuk |
pItvA davaM cOgrasurAryagAriH saptOkShadaityacCidavApa jAyAm || 5 ||
(hatvA KaraM daityamatha praLaMbM baLEna pItvA ca punardavAgnim |)
viprABirAptO giriguptagOpO gOviMda iMdrArcita EkShi gOpaiH || 6 ||
kAtyAyinIBaktimatISca kanyA uvAha rEmE&KiLagOpikABiH |
agAcca tAByO dSalakShaputrAn sa SaMKacUDArirariShTamAsyat || 7 ||
naMdAvitA&hErvarUNasya pASAd vaikuMThadarSI paSujIvanEByaH |
kESyarvahA vyOmasurArihArI kaMsAGamakrUragirA&SRuNOt saH || 8 ||
English Transliteration by M. Pramod
Page 1
kRuShNamAlA
sAkrUrarAmO madhurAM sa gacCannakrRuraddRuShTo yamunAjalE ca |
avaikShi paurairdhRutadhautavAsA alaktakAktO&malamAlaBArI || 9 ||
satsuMdaraScaMdanacarcitAMgaH cApaM ca cittaM ca cakarSha kAMsam |
sahastinaM hastipatiM ca hatvA cANUrahA muShTikavairiNA&BAt || 10 ||
baLO&tha kaMsAvarajAn jaGAna baLAnujaH kaMsabaLaM ca kaMsam |
prasAdya mAtApitarau nRupaM ca cakrE viSOkasya pitA sarAmaH || 11 ||
dvijatvamAptO&tha vimucya naMdaM sutaM mRutM prAg guravE dadau saH |
jarAsutaM dvArarudhaM sarAmO jigAya cAShTAdaSayutsu cESaH || 12 ||
pArthAnathAkrUramayApayat sa BImAdyavAptO vrajamuddhavaM ca |
gOmaMtagO rAmayutaH kirITI jarAsutaM prAsya srRugAlahA&BUt || 13 ||
durmaMtraBUpairyatO&BiShiktaH kRuShNO vidarBE&kRuta viSvarUpam |
kRutvA purIM yAvanamIritaM taiH sa GAtayitvASu nRupAnajaiShIt || 14 ||
sa rEvatIkAMtayutO jitAriH BaiShmImavApyAkRuta SaMbarArim |
syamaMtakaM jAMbavatIM ca labdhvA satyAM ca lEBE&janayacca sAMbam || 15 ||
vicakrahA BUtanudastarakShAH balEna sAlvArdanasAtyakEna |
yutaH sa haMsaM DiBakaM ca hatvA gadAgrajO&BAd dayitatriSuklaH || 16 ||
pArthaSriyE hArdikamuk kurUMSca gatvA&ptaBAryAn dviravApa pArthAn |
athABiShicyEMdrapurE nidhAya pArthAn sa satyAjanakaGnamAsyat || 17 ||
pradarSya ratnaM halinE&rkaputrImuvAha nIlAmapi sa dvirUpAm |
sa mitraviMdAmatha kaikayIM ca BadrAM tu mAdrImapi lakShaNAKyAm || 18 ||
taM nAradO&thAKilarAjamadhyE prOcE tvamAScaryatamO&si dhanyaH |
kuMtyArthitaH pArthakurUnajaiShIditthaM murAdIn narakaM ca sO&han || 19 ||
satyArthamISO hatapArijAtO dEvauGajid dvyaShTasahastraBAryaH |
pratyEkamEtAsu daSApa putrAn sutau vijiShNU api sO&ByanaMdat || 20 ||
sa nAradAvEkShitaviSvarUpaH purE suBadrAM vijayAya cAdAt |
English Transliteration by M. Pramod
Page 2
kRuShNamAlA
dadau sarAmO bahu ratnamasmai dadAha pArthEna ca KAMDavaM saH || 21 ||
samaMtapUrvaM Kalu paMcakaM ca gatO vyadhattAhnikamaSvamEdham |
(puraM vrajan mArgarudhaM nirAsa sa daMtavakraM ca viDUrathaM ca |)
saMSikShya jiShNuM sa jarAsutAriM BImaM samASrliShya jaGAna caidyam || 22 ||
nihatya sauBESamavEkShya pArthAn vanE SivAcI KalamOhanAya |
sa pauMDrakaM nirjitavAn jaGAna tathaikalavyaM ca sudakShiNaM ca || 23 ||
BaiShmyAM vyadhAt prEmakalErviDaMbaM rAmaM vrajaM yAMtamathAtmavAkyAt |
maiMdaM ca hatvA vividaGramAjau kRuShNO&ByanaMdat kurUBIShaNaM ca || 24 ||
agnayAdijid bANajayI praBAse sa prApa pArthAn kururASh TragAMSca |
vivAhya sauBadramudAramaMtrO vrataH svapuryAM vijayEna sautyE |
sumaMtrakRut pAMDavasautyakArI sa viSvarUpO&rjunaSikShakO&BAt || 25 ||
svAnaMdanaM maMdamanOhAsaM SRuMgAriNaM SArMgiNamIkShanAByAm |
muShNaMtamAyUMShi tamIkShamANA yaudhAgatiM yOgajitAmavApuH || 26 ||
BIShmapratij~jAmapIpalat sa BIShmOktaBUmA hRutavaiShNavAstraH |
svaprE&rjunAnugrahakRut suBadrASOkacCidISaH svanayan svaSaMKam || 27 ||
SainEyapO vAsavinA jaGAna jayadrathaM nItinivAritAstraH |
drauNIShubaddhArjunavIryakArI rAjEMdrasUnvO sa virOdhamAsyat || 28 ||
apAt sa pArtha rathamAnamayya BImaM ca tuShTAva niniMda duShTam |
drauNiM ca SaptvA&&MbikadOShadarSI kRuShNAM prasAdyABiShiShEca dharmam
|| 29 ||
svayaM ca BIShmENa ca SikShayitvA BUpaM sa BImEna kaliM nibadhya |
jiShNOrguruH kArUNikO&pyudaMkE gatvA purIM svEBya uvAca vRuttam || 30 ||
vrajannudaMkEShTakRudESha pArthAn parIkShitE jEvanadO&MgavAdI |
ayAjayad dharmajamaSvamEdhairUcE ca dharmAnayajat svayaM ca || 31 ||
surArcitaH SikShaka uddhavasya svaM brahmaSApacCalataH kulaM ca |
saMhRutya kRuShNO nijacitta padmE dEdIpyatE dEva uta svalOkE || 32 ||
English Transliteration by M. Pramod
Page 3
kRuShNamAlA
uddhRutya SAstrAMbunidhErnibaddhAmaBIShTadAtrImiva ratnamAlAm |
nArAyaNasyArpayatE padAbjE nArAyaNaH SrImati kRuShNamAlAm || 33 ||
kRuShNAya vAsudEvAya dEvakInaMdanAya ca |
naMdagOpakumArAya gOviMdAya namO namaH ||
|| iti SrInArAyaNapaMDitAcAryaviracitA SrIkRuShNamAlA ||
|| kRuShNArpaNamastu ||
English Transliteration by M. Pramod
Page 4