kRuShNamAlA SrI nArAyaNapaMDitAcArya viracita || kRuShNamAlA || asya SrIkRuShNamAlAstOtrasya SrI nArAyaNa paMDitAcArya RuShiH | SacyaBimanyamAnatriShTup CaMdaH | madhvArcitaH SrIrukmiNIsatyaBApatiH rUpyapIThapatiH SrI kRuShNaparamAtmA dEvatA | SrI kRuShNanirmalaBktiprasAdasiddhyartha kRuShNamAlApaThanAKyaM karma kariShyE | kRuShNAya vAsudEvAya dEvakInaMdanAya ca | naMdagOpakumArAya gOviMdAya namO namaH || vRuMdArakairvaMdita AvirAsIdBOjEMdraputryAM BagavAn mukuMdaH | sa vAsudEvO vasudEvanItO vrajaM tadA&nIyata tEna durgA || 1 || kaMsE yaSOdAsutayA viShaNNE BUmnA hatAyAmapi pUtanAyAm | datvA karaM naMdati tatra naMdE cikShEpa dEvaH SakaTAkShadaityam || 2 || sa rauhiNeyEna nijAgrajEna SEShENa pUrvaM SiSuvad virEjE | mAtrE svavaktrE prakaTIcakAra viSvaM tRUNAvartamapi nyagRuhNAt || 3 || gargastutO mRudBugaSEShadarSI mAtrA nibaddhO&rjunaBaMjanO&Lam | vRukaistu vridAvanagaH sarAmaH sa vatsapALO BuvanOtsavO&BUt || 4 || vatsAsurArirbakaBit sugOpO gOgOpalakShmIkaTukALiyadhrRuk | pItvA davaM cOgrasurAryagAriH saptOkShadaityacCidavApa jAyAm || 5 || (hatvA KaraM daityamatha praLaMbM baLEna pItvA ca punardavAgnim |) viprABirAptO giriguptagOpO gOviMda iMdrArcita EkShi gOpaiH || 6 || kAtyAyinIBaktimatISca kanyA uvAha rEmE&KiLagOpikABiH | agAcca tAByO dSalakShaputrAn sa SaMKacUDArirariShTamAsyat || 7 || naMdAvitA&hErvarUNasya pASAd vaikuMThadarSI paSujIvanEByaH | kESyarvahA vyOmasurArihArI kaMsAGamakrUragirA&SRuNOt saH || 8 || English Transliteration by M. Pramod Page 1 kRuShNamAlA sAkrUrarAmO madhurAM sa gacCannakrRuraddRuShTo yamunAjalE ca | avaikShi paurairdhRutadhautavAsA alaktakAktO&malamAlaBArI || 9 || satsuMdaraScaMdanacarcitAMgaH cApaM ca cittaM ca cakarSha kAMsam | sahastinaM hastipatiM ca hatvA cANUrahA muShTikavairiNA&BAt || 10 || baLO&tha kaMsAvarajAn jaGAna baLAnujaH kaMsabaLaM ca kaMsam | prasAdya mAtApitarau nRupaM ca cakrE viSOkasya pitA sarAmaH || 11 || dvijatvamAptO&tha vimucya naMdaM sutaM mRutM prAg guravE dadau saH | jarAsutaM dvArarudhaM sarAmO jigAya cAShTAdaSayutsu cESaH || 12 || pArthAnathAkrUramayApayat sa BImAdyavAptO vrajamuddhavaM ca | gOmaMtagO rAmayutaH kirITI jarAsutaM prAsya srRugAlahA&BUt || 13 || durmaMtraBUpairyatO&BiShiktaH kRuShNO vidarBE&kRuta viSvarUpam | kRutvA purIM yAvanamIritaM taiH sa GAtayitvASu nRupAnajaiShIt || 14 || sa rEvatIkAMtayutO jitAriH BaiShmImavApyAkRuta SaMbarArim | syamaMtakaM jAMbavatIM ca labdhvA satyAM ca lEBE&janayacca sAMbam || 15 || vicakrahA BUtanudastarakShAH balEna sAlvArdanasAtyakEna | yutaH sa haMsaM DiBakaM ca hatvA gadAgrajO&BAd dayitatriSuklaH || 16 || pArthaSriyE hArdikamuk kurUMSca gatvA&ptaBAryAn dviravApa pArthAn | athABiShicyEMdrapurE nidhAya pArthAn sa satyAjanakaGnamAsyat || 17 || pradarSya ratnaM halinE&rkaputrImuvAha nIlAmapi sa dvirUpAm | sa mitraviMdAmatha kaikayIM ca BadrAM tu mAdrImapi lakShaNAKyAm || 18 || taM nAradO&thAKilarAjamadhyE prOcE tvamAScaryatamO&si dhanyaH | kuMtyArthitaH pArthakurUnajaiShIditthaM murAdIn narakaM ca sO&han || 19 || satyArthamISO hatapArijAtO dEvauGajid dvyaShTasahastraBAryaH | pratyEkamEtAsu daSApa putrAn sutau vijiShNU api sO&ByanaMdat || 20 || sa nAradAvEkShitaviSvarUpaH purE suBadrAM vijayAya cAdAt | English Transliteration by M. Pramod Page 2 kRuShNamAlA dadau sarAmO bahu ratnamasmai dadAha pArthEna ca KAMDavaM saH || 21 || samaMtapUrvaM Kalu paMcakaM ca gatO vyadhattAhnikamaSvamEdham | (puraM vrajan mArgarudhaM nirAsa sa daMtavakraM ca viDUrathaM ca |) saMSikShya jiShNuM sa jarAsutAriM BImaM samASrliShya jaGAna caidyam || 22 || nihatya sauBESamavEkShya pArthAn vanE SivAcI KalamOhanAya | sa pauMDrakaM nirjitavAn jaGAna tathaikalavyaM ca sudakShiNaM ca || 23 || BaiShmyAM vyadhAt prEmakalErviDaMbaM rAmaM vrajaM yAMtamathAtmavAkyAt | maiMdaM ca hatvA vividaGramAjau kRuShNO&ByanaMdat kurUBIShaNaM ca || 24 || agnayAdijid bANajayI praBAse sa prApa pArthAn kururASh TragAMSca | vivAhya sauBadramudAramaMtrO vrataH svapuryAM vijayEna sautyE | sumaMtrakRut pAMDavasautyakArI sa viSvarUpO&rjunaSikShakO&BAt || 25 || svAnaMdanaM maMdamanOhAsaM SRuMgAriNaM SArMgiNamIkShanAByAm | muShNaMtamAyUMShi tamIkShamANA yaudhAgatiM yOgajitAmavApuH || 26 || BIShmapratij~jAmapIpalat sa BIShmOktaBUmA hRutavaiShNavAstraH | svaprE&rjunAnugrahakRut suBadrASOkacCidISaH svanayan svaSaMKam || 27 || SainEyapO vAsavinA jaGAna jayadrathaM nItinivAritAstraH | drauNIShubaddhArjunavIryakArI rAjEMdrasUnvO sa virOdhamAsyat || 28 || apAt sa pArtha rathamAnamayya BImaM ca tuShTAva niniMda duShTam | drauNiM ca SaptvA&&MbikadOShadarSI kRuShNAM prasAdyABiShiShEca dharmam || 29 || svayaM ca BIShmENa ca SikShayitvA BUpaM sa BImEna kaliM nibadhya | jiShNOrguruH kArUNikO&pyudaMkE gatvA purIM svEBya uvAca vRuttam || 30 || vrajannudaMkEShTakRudESha pArthAn parIkShitE jEvanadO&MgavAdI | ayAjayad dharmajamaSvamEdhairUcE ca dharmAnayajat svayaM ca || 31 || surArcitaH SikShaka uddhavasya svaM brahmaSApacCalataH kulaM ca | saMhRutya kRuShNO nijacitta padmE dEdIpyatE dEva uta svalOkE || 32 || English Transliteration by M. Pramod Page 3 kRuShNamAlA uddhRutya SAstrAMbunidhErnibaddhAmaBIShTadAtrImiva ratnamAlAm | nArAyaNasyArpayatE padAbjE nArAyaNaH SrImati kRuShNamAlAm || 33 || kRuShNAya vAsudEvAya dEvakInaMdanAya ca | naMdagOpakumArAya gOviMdAya namO namaH || || iti SrInArAyaNapaMDitAcAryaviracitA SrIkRuShNamAlA || || kRuShNArpaNamastu || English Transliteration by M. Pramod Page 4
© Copyright 2025